Declension table of ?ajirāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeajirāyamāṇā ajirāyamāṇe ajirāyamāṇāḥ
Vocativeajirāyamāṇe ajirāyamāṇe ajirāyamāṇāḥ
Accusativeajirāyamāṇām ajirāyamāṇe ajirāyamāṇāḥ
Instrumentalajirāyamāṇayā ajirāyamāṇābhyām ajirāyamāṇābhiḥ
Dativeajirāyamāṇāyai ajirāyamāṇābhyām ajirāyamāṇābhyaḥ
Ablativeajirāyamāṇāyāḥ ajirāyamāṇābhyām ajirāyamāṇābhyaḥ
Genitiveajirāyamāṇāyāḥ ajirāyamāṇayoḥ ajirāyamāṇānām
Locativeajirāyamāṇāyām ajirāyamāṇayoḥ ajirāyamāṇāsu

Adverb -ajirāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria