Declension table of ?ajirita

Deva

MasculineSingularDualPlural
Nominativeajiritaḥ ajiritau ajiritāḥ
Vocativeajirita ajiritau ajiritāḥ
Accusativeajiritam ajiritau ajiritān
Instrumentalajiritena ajiritābhyām ajiritaiḥ ajiritebhiḥ
Dativeajiritāya ajiritābhyām ajiritebhyaḥ
Ablativeajiritāt ajiritābhyām ajiritebhyaḥ
Genitiveajiritasya ajiritayoḥ ajiritānām
Locativeajirite ajiritayoḥ ajiriteṣu

Compound ajirita -

Adverb -ajiritam -ajiritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria