Declension table of ?ajirāyamāṇa

Deva

MasculineSingularDualPlural
Nominativeajirāyamāṇaḥ ajirāyamāṇau ajirāyamāṇāḥ
Vocativeajirāyamāṇa ajirāyamāṇau ajirāyamāṇāḥ
Accusativeajirāyamāṇam ajirāyamāṇau ajirāyamāṇān
Instrumentalajirāyamāṇena ajirāyamāṇābhyām ajirāyamāṇaiḥ ajirāyamāṇebhiḥ
Dativeajirāyamāṇāya ajirāyamāṇābhyām ajirāyamāṇebhyaḥ
Ablativeajirāyamāṇāt ajirāyamāṇābhyām ajirāyamāṇebhyaḥ
Genitiveajirāyamāṇasya ajirāyamāṇayoḥ ajirāyamāṇānām
Locativeajirāyamāṇe ajirāyamāṇayoḥ ajirāyamāṇeṣu

Compound ajirāyamāṇa -

Adverb -ajirāyamāṇam -ajirāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria