Declension table of ?ajirāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeajirāyiṣyamāṇā ajirāyiṣyamāṇe ajirāyiṣyamāṇāḥ
Vocativeajirāyiṣyamāṇe ajirāyiṣyamāṇe ajirāyiṣyamāṇāḥ
Accusativeajirāyiṣyamāṇām ajirāyiṣyamāṇe ajirāyiṣyamāṇāḥ
Instrumentalajirāyiṣyamāṇayā ajirāyiṣyamāṇābhyām ajirāyiṣyamāṇābhiḥ
Dativeajirāyiṣyamāṇāyai ajirāyiṣyamāṇābhyām ajirāyiṣyamāṇābhyaḥ
Ablativeajirāyiṣyamāṇāyāḥ ajirāyiṣyamāṇābhyām ajirāyiṣyamāṇābhyaḥ
Genitiveajirāyiṣyamāṇāyāḥ ajirāyiṣyamāṇayoḥ ajirāyiṣyamāṇānām
Locativeajirāyiṣyamāṇāyām ajirāyiṣyamāṇayoḥ ajirāyiṣyamāṇāsu

Adverb -ajirāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria