Declension table of ?ajirāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeajirāyiṣyan ajirāyiṣyantau ajirāyiṣyantaḥ
Vocativeajirāyiṣyan ajirāyiṣyantau ajirāyiṣyantaḥ
Accusativeajirāyiṣyantam ajirāyiṣyantau ajirāyiṣyataḥ
Instrumentalajirāyiṣyatā ajirāyiṣyadbhyām ajirāyiṣyadbhiḥ
Dativeajirāyiṣyate ajirāyiṣyadbhyām ajirāyiṣyadbhyaḥ
Ablativeajirāyiṣyataḥ ajirāyiṣyadbhyām ajirāyiṣyadbhyaḥ
Genitiveajirāyiṣyataḥ ajirāyiṣyatoḥ ajirāyiṣyatām
Locativeajirāyiṣyati ajirāyiṣyatoḥ ajirāyiṣyatsu

Compound ajirāyiṣyat -

Adverb -ajirāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria