Declension table of ?ajiritā

Deva

FeminineSingularDualPlural
Nominativeajiritā ajirite ajiritāḥ
Vocativeajirite ajirite ajiritāḥ
Accusativeajiritām ajirite ajiritāḥ
Instrumentalajiritayā ajiritābhyām ajiritābhiḥ
Dativeajiritāyai ajiritābhyām ajiritābhyaḥ
Ablativeajiritāyāḥ ajiritābhyām ajiritābhyaḥ
Genitiveajiritāyāḥ ajiritayoḥ ajiritānām
Locativeajiritāyām ajiritayoḥ ajiritāsu

Adverb -ajiritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria