Conjugation tables of ṛta

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṛtāyāmi ṛtāyāvaḥ ṛtāyāmaḥ
Secondṛtāyasi ṛtāyathaḥ ṛtāyatha
Thirdṛtāyati ṛtāyataḥ ṛtāyanti


MiddleSingularDualPlural
Firstṛtaye ṛtayāvahe ṛtayāmahe
Secondṛtayase ṛtayethe ṛtayadhve
Thirdṛtayate ṛtayete ṛtayante


PassiveSingularDualPlural
Firstṛtye ṛtyāvahe ṛtyāmahe
Secondṛtyase ṛtyethe ṛtyadhve
Thirdṛtyate ṛtyete ṛtyante


Imperfect

ActiveSingularDualPlural
Firstārtāyam ārtāyāva ārtāyāma
Secondārtāyaḥ ārtāyatam ārtāyata
Thirdārtāyat ārtāyatām ārtāyan


MiddleSingularDualPlural
Firstārtaye ārtayāvahi ārtayāmahi
Secondārtayathāḥ ārtayethām ārtayadhvam
Thirdārtayata ārtayetām ārtayanta


PassiveSingularDualPlural
Firstārtye ārtyāvahi ārtyāmahi
Secondārtyathāḥ ārtyethām ārtyadhvam
Thirdārtyata ārtyetām ārtyanta


Optative

ActiveSingularDualPlural
Firstṛtāyeyam ṛtāyeva ṛtāyema
Secondṛtāyeḥ ṛtāyetam ṛtāyeta
Thirdṛtāyet ṛtāyetām ṛtāyeyuḥ


MiddleSingularDualPlural
Firstṛtayeya ṛtayevahi ṛtayemahi
Secondṛtayethāḥ ṛtayeyāthām ṛtayedhvam
Thirdṛtayeta ṛtayeyātām ṛtayeran


PassiveSingularDualPlural
Firstṛtyeya ṛtyevahi ṛtyemahi
Secondṛtyethāḥ ṛtyeyāthām ṛtyedhvam
Thirdṛtyeta ṛtyeyātām ṛtyeran


Imperative

ActiveSingularDualPlural
Firstṛtāyāni ṛtāyāva ṛtāyāma
Secondṛtāya ṛtāyatam ṛtāyata
Thirdṛtāyatu ṛtāyatām ṛtāyantu


MiddleSingularDualPlural
Firstṛtayai ṛtayāvahai ṛtayāmahai
Secondṛtayasva ṛtayethām ṛtayadhvam
Thirdṛtayatām ṛtayetām ṛtayantām


PassiveSingularDualPlural
Firstṛtyai ṛtyāvahai ṛtyāmahai
Secondṛtyasva ṛtyethām ṛtyadhvam
Thirdṛtyatām ṛtyetām ṛtyantām


Future

ActiveSingularDualPlural
Firstṛtāyiṣyāmi ṛtayiṣyāmi ṛtāyiṣyāvaḥ ṛtayiṣyāvaḥ ṛtāyiṣyāmaḥ ṛtayiṣyāmaḥ
Secondṛtāyiṣyasi ṛtayiṣyasi ṛtāyiṣyathaḥ ṛtayiṣyathaḥ ṛtāyiṣyatha ṛtayiṣyatha
Thirdṛtāyiṣyati ṛtayiṣyati ṛtāyiṣyataḥ ṛtayiṣyataḥ ṛtāyiṣyanti ṛtayiṣyanti


MiddleSingularDualPlural
Firstṛtāyiṣye ṛtayiṣye ṛtāyiṣyāvahe ṛtayiṣyāvahe ṛtāyiṣyāmahe ṛtayiṣyāmahe
Secondṛtāyiṣyase ṛtayiṣyase ṛtāyiṣyethe ṛtayiṣyethe ṛtāyiṣyadhve ṛtayiṣyadhve
Thirdṛtāyiṣyate ṛtayiṣyate ṛtāyiṣyete ṛtayiṣyete ṛtāyiṣyante ṛtayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṛtāyitāsmi ṛtayitāsmi ṛtāyitāsvaḥ ṛtayitāsvaḥ ṛtāyitāsmaḥ ṛtayitāsmaḥ
Secondṛtāyitāsi ṛtayitāsi ṛtāyitāsthaḥ ṛtayitāsthaḥ ṛtāyitāstha ṛtayitāstha
Thirdṛtāyitā ṛtayitā ṛtāyitārau ṛtayitārau ṛtāyitāraḥ ṛtayitāraḥ

Participles

Past Passive Participle
ṛtita m. n. ṛtitā f.

Past Active Participle
ṛtitavat m. n. ṛtitavatī f.

Present Active Participle
ṛtāyat m. n. ṛtāyantī f.

Present Middle Participle
ṛtayamāna m. n. ṛtayamānā f.

Present Passive Participle
ṛtyamāna m. n. ṛtyamānā f.

Future Active Participle
ṛtāyiṣyat m. n. ṛtāyiṣyantī f.

Future Active Participle
ṛtayiṣyat m. n. ṛtayiṣyantī f.

Future Middle Participle
ṛtayiṣyamāṇa m. n. ṛtayiṣyamāṇā f.

Future Middle Participle
ṛtāyiṣyamāṇa m. n. ṛtāyiṣyamāṇā f.

Future Passive Participle
ṛtāyitavya m. n. ṛtāyitavyā f.

Future Passive Participle
ṛtayitavya m. n. ṛtayitavyā f.

Future Passive Participle
ṛtya m. n. ṛtyā f.

Future Passive Participle
artanīya m. n. artanīyā f.

Indeclinable forms

Infinitive
ṛtāyitum

Infinitive
ṛtayitum

Absolutive
ṛtāyitvā

Absolutive
ṛtayitvā

Periphrastic Perfect
ṛtāyām

Periphrastic Perfect
ṛtayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria