Declension table of ?ṛtyamāna

Deva

NeuterSingularDualPlural
Nominativeṛtyamānam ṛtyamāne ṛtyamānāni
Vocativeṛtyamāna ṛtyamāne ṛtyamānāni
Accusativeṛtyamānam ṛtyamāne ṛtyamānāni
Instrumentalṛtyamānena ṛtyamānābhyām ṛtyamānaiḥ
Dativeṛtyamānāya ṛtyamānābhyām ṛtyamānebhyaḥ
Ablativeṛtyamānāt ṛtyamānābhyām ṛtyamānebhyaḥ
Genitiveṛtyamānasya ṛtyamānayoḥ ṛtyamānānām
Locativeṛtyamāne ṛtyamānayoḥ ṛtyamāneṣu

Compound ṛtyamāna -

Adverb -ṛtyamānam -ṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria