Declension table of ?ṛtayamāna

Deva

NeuterSingularDualPlural
Nominativeṛtayamānam ṛtayamāne ṛtayamānāni
Vocativeṛtayamāna ṛtayamāne ṛtayamānāni
Accusativeṛtayamānam ṛtayamāne ṛtayamānāni
Instrumentalṛtayamānena ṛtayamānābhyām ṛtayamānaiḥ
Dativeṛtayamānāya ṛtayamānābhyām ṛtayamānebhyaḥ
Ablativeṛtayamānāt ṛtayamānābhyām ṛtayamānebhyaḥ
Genitiveṛtayamānasya ṛtayamānayoḥ ṛtayamānānām
Locativeṛtayamāne ṛtayamānayoḥ ṛtayamāneṣu

Compound ṛtayamāna -

Adverb -ṛtayamānam -ṛtayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria