Declension table of ?ṛtāyiṣyat

Deva

MasculineSingularDualPlural
Nominativeṛtāyiṣyan ṛtāyiṣyantau ṛtāyiṣyantaḥ
Vocativeṛtāyiṣyan ṛtāyiṣyantau ṛtāyiṣyantaḥ
Accusativeṛtāyiṣyantam ṛtāyiṣyantau ṛtāyiṣyataḥ
Instrumentalṛtāyiṣyatā ṛtāyiṣyadbhyām ṛtāyiṣyadbhiḥ
Dativeṛtāyiṣyate ṛtāyiṣyadbhyām ṛtāyiṣyadbhyaḥ
Ablativeṛtāyiṣyataḥ ṛtāyiṣyadbhyām ṛtāyiṣyadbhyaḥ
Genitiveṛtāyiṣyataḥ ṛtāyiṣyatoḥ ṛtāyiṣyatām
Locativeṛtāyiṣyati ṛtāyiṣyatoḥ ṛtāyiṣyatsu

Compound ṛtāyiṣyat -

Adverb -ṛtāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria