Declension table of ?ṛtayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṛtayiṣyantī ṛtayiṣyantyau ṛtayiṣyantyaḥ
Vocativeṛtayiṣyanti ṛtayiṣyantyau ṛtayiṣyantyaḥ
Accusativeṛtayiṣyantīm ṛtayiṣyantyau ṛtayiṣyantīḥ
Instrumentalṛtayiṣyantyā ṛtayiṣyantībhyām ṛtayiṣyantībhiḥ
Dativeṛtayiṣyantyai ṛtayiṣyantībhyām ṛtayiṣyantībhyaḥ
Ablativeṛtayiṣyantyāḥ ṛtayiṣyantībhyām ṛtayiṣyantībhyaḥ
Genitiveṛtayiṣyantyāḥ ṛtayiṣyantyoḥ ṛtayiṣyantīnām
Locativeṛtayiṣyantyām ṛtayiṣyantyoḥ ṛtayiṣyantīṣu

Compound ṛtayiṣyanti - ṛtayiṣyantī -

Adverb -ṛtayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria