Declension table of ?ṛtitavat

Deva

MasculineSingularDualPlural
Nominativeṛtitavān ṛtitavantau ṛtitavantaḥ
Vocativeṛtitavan ṛtitavantau ṛtitavantaḥ
Accusativeṛtitavantam ṛtitavantau ṛtitavataḥ
Instrumentalṛtitavatā ṛtitavadbhyām ṛtitavadbhiḥ
Dativeṛtitavate ṛtitavadbhyām ṛtitavadbhyaḥ
Ablativeṛtitavataḥ ṛtitavadbhyām ṛtitavadbhyaḥ
Genitiveṛtitavataḥ ṛtitavatoḥ ṛtitavatām
Locativeṛtitavati ṛtitavatoḥ ṛtitavatsu

Compound ṛtitavat -

Adverb -ṛtitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria