Declension table of ?ṛtayamāna

Deva

MasculineSingularDualPlural
Nominativeṛtayamānaḥ ṛtayamānau ṛtayamānāḥ
Vocativeṛtayamāna ṛtayamānau ṛtayamānāḥ
Accusativeṛtayamānam ṛtayamānau ṛtayamānān
Instrumentalṛtayamānena ṛtayamānābhyām ṛtayamānaiḥ ṛtayamānebhiḥ
Dativeṛtayamānāya ṛtayamānābhyām ṛtayamānebhyaḥ
Ablativeṛtayamānāt ṛtayamānābhyām ṛtayamānebhyaḥ
Genitiveṛtayamānasya ṛtayamānayoḥ ṛtayamānānām
Locativeṛtayamāne ṛtayamānayoḥ ṛtayamāneṣu

Compound ṛtayamāna -

Adverb -ṛtayamānam -ṛtayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria