Declension table of ?ṛtitavat

Deva

NeuterSingularDualPlural
Nominativeṛtitavat ṛtitavantī ṛtitavatī ṛtitavanti
Vocativeṛtitavat ṛtitavantī ṛtitavatī ṛtitavanti
Accusativeṛtitavat ṛtitavantī ṛtitavatī ṛtitavanti
Instrumentalṛtitavatā ṛtitavadbhyām ṛtitavadbhiḥ
Dativeṛtitavate ṛtitavadbhyām ṛtitavadbhyaḥ
Ablativeṛtitavataḥ ṛtitavadbhyām ṛtitavadbhyaḥ
Genitiveṛtitavataḥ ṛtitavatoḥ ṛtitavatām
Locativeṛtitavati ṛtitavatoḥ ṛtitavatsu

Adverb -ṛtitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria