Declension table of ?ṛtitavatī

Deva

FeminineSingularDualPlural
Nominativeṛtitavatī ṛtitavatyau ṛtitavatyaḥ
Vocativeṛtitavati ṛtitavatyau ṛtitavatyaḥ
Accusativeṛtitavatīm ṛtitavatyau ṛtitavatīḥ
Instrumentalṛtitavatyā ṛtitavatībhyām ṛtitavatībhiḥ
Dativeṛtitavatyai ṛtitavatībhyām ṛtitavatībhyaḥ
Ablativeṛtitavatyāḥ ṛtitavatībhyām ṛtitavatībhyaḥ
Genitiveṛtitavatyāḥ ṛtitavatyoḥ ṛtitavatīnām
Locativeṛtitavatyām ṛtitavatyoḥ ṛtitavatīṣu

Compound ṛtitavati - ṛtitavatī -

Adverb -ṛtitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria