Declension table of ?ṛtita

Deva

NeuterSingularDualPlural
Nominativeṛtitam ṛtite ṛtitāni
Vocativeṛtita ṛtite ṛtitāni
Accusativeṛtitam ṛtite ṛtitāni
Instrumentalṛtitena ṛtitābhyām ṛtitaiḥ
Dativeṛtitāya ṛtitābhyām ṛtitebhyaḥ
Ablativeṛtitāt ṛtitābhyām ṛtitebhyaḥ
Genitiveṛtitasya ṛtitayoḥ ṛtitānām
Locativeṛtite ṛtitayoḥ ṛtiteṣu

Compound ṛtita -

Adverb -ṛtitam -ṛtitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria