Declension table of ?ṛtāyitavya

Deva

NeuterSingularDualPlural
Nominativeṛtāyitavyam ṛtāyitavye ṛtāyitavyāni
Vocativeṛtāyitavya ṛtāyitavye ṛtāyitavyāni
Accusativeṛtāyitavyam ṛtāyitavye ṛtāyitavyāni
Instrumentalṛtāyitavyena ṛtāyitavyābhyām ṛtāyitavyaiḥ
Dativeṛtāyitavyāya ṛtāyitavyābhyām ṛtāyitavyebhyaḥ
Ablativeṛtāyitavyāt ṛtāyitavyābhyām ṛtāyitavyebhyaḥ
Genitiveṛtāyitavyasya ṛtāyitavyayoḥ ṛtāyitavyānām
Locativeṛtāyitavye ṛtāyitavyayoḥ ṛtāyitavyeṣu

Compound ṛtāyitavya -

Adverb -ṛtāyitavyam -ṛtāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria