Declension table of ?ṛtāyitavya

Deva

MasculineSingularDualPlural
Nominativeṛtāyitavyaḥ ṛtāyitavyau ṛtāyitavyāḥ
Vocativeṛtāyitavya ṛtāyitavyau ṛtāyitavyāḥ
Accusativeṛtāyitavyam ṛtāyitavyau ṛtāyitavyān
Instrumentalṛtāyitavyena ṛtāyitavyābhyām ṛtāyitavyaiḥ ṛtāyitavyebhiḥ
Dativeṛtāyitavyāya ṛtāyitavyābhyām ṛtāyitavyebhyaḥ
Ablativeṛtāyitavyāt ṛtāyitavyābhyām ṛtāyitavyebhyaḥ
Genitiveṛtāyitavyasya ṛtāyitavyayoḥ ṛtāyitavyānām
Locativeṛtāyitavye ṛtāyitavyayoḥ ṛtāyitavyeṣu

Compound ṛtāyitavya -

Adverb -ṛtāyitavyam -ṛtāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria