Conjugation tables of ?śulv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśulvayāmi śulvayāvaḥ śulvayāmaḥ
Secondśulvayasi śulvayathaḥ śulvayatha
Thirdśulvayati śulvayataḥ śulvayanti


MiddleSingularDualPlural
Firstśulvaye śulvayāvahe śulvayāmahe
Secondśulvayase śulvayethe śulvayadhve
Thirdśulvayate śulvayete śulvayante


PassiveSingularDualPlural
Firstśulvye śulvyāvahe śulvyāmahe
Secondśulvyase śulvyethe śulvyadhve
Thirdśulvyate śulvyete śulvyante


Imperfect

ActiveSingularDualPlural
Firstaśulvayam aśulvayāva aśulvayāma
Secondaśulvayaḥ aśulvayatam aśulvayata
Thirdaśulvayat aśulvayatām aśulvayan


MiddleSingularDualPlural
Firstaśulvaye aśulvayāvahi aśulvayāmahi
Secondaśulvayathāḥ aśulvayethām aśulvayadhvam
Thirdaśulvayata aśulvayetām aśulvayanta


PassiveSingularDualPlural
Firstaśulvye aśulvyāvahi aśulvyāmahi
Secondaśulvyathāḥ aśulvyethām aśulvyadhvam
Thirdaśulvyata aśulvyetām aśulvyanta


Optative

ActiveSingularDualPlural
Firstśulvayeyam śulvayeva śulvayema
Secondśulvayeḥ śulvayetam śulvayeta
Thirdśulvayet śulvayetām śulvayeyuḥ


MiddleSingularDualPlural
Firstśulvayeya śulvayevahi śulvayemahi
Secondśulvayethāḥ śulvayeyāthām śulvayedhvam
Thirdśulvayeta śulvayeyātām śulvayeran


PassiveSingularDualPlural
Firstśulvyeya śulvyevahi śulvyemahi
Secondśulvyethāḥ śulvyeyāthām śulvyedhvam
Thirdśulvyeta śulvyeyātām śulvyeran


Imperative

ActiveSingularDualPlural
Firstśulvayāni śulvayāva śulvayāma
Secondśulvaya śulvayatam śulvayata
Thirdśulvayatu śulvayatām śulvayantu


MiddleSingularDualPlural
Firstśulvayai śulvayāvahai śulvayāmahai
Secondśulvayasva śulvayethām śulvayadhvam
Thirdśulvayatām śulvayetām śulvayantām


PassiveSingularDualPlural
Firstśulvyai śulvyāvahai śulvyāmahai
Secondśulvyasva śulvyethām śulvyadhvam
Thirdśulvyatām śulvyetām śulvyantām


Future

ActiveSingularDualPlural
Firstśulvayiṣyāmi śulvayiṣyāvaḥ śulvayiṣyāmaḥ
Secondśulvayiṣyasi śulvayiṣyathaḥ śulvayiṣyatha
Thirdśulvayiṣyati śulvayiṣyataḥ śulvayiṣyanti


MiddleSingularDualPlural
Firstśulvayiṣye śulvayiṣyāvahe śulvayiṣyāmahe
Secondśulvayiṣyase śulvayiṣyethe śulvayiṣyadhve
Thirdśulvayiṣyate śulvayiṣyete śulvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśulvayitāsmi śulvayitāsvaḥ śulvayitāsmaḥ
Secondśulvayitāsi śulvayitāsthaḥ śulvayitāstha
Thirdśulvayitā śulvayitārau śulvayitāraḥ

Participles

Past Passive Participle
śulvita m. n. śulvitā f.

Past Active Participle
śulvitavat m. n. śulvitavatī f.

Present Active Participle
śulvayat m. n. śulvayantī f.

Present Middle Participle
śulvayamāna m. n. śulvayamānā f.

Present Passive Participle
śulvyamāna m. n. śulvyamānā f.

Future Active Participle
śulvayiṣyat m. n. śulvayiṣyantī f.

Future Middle Participle
śulvayiṣyamāṇa m. n. śulvayiṣyamāṇā f.

Future Passive Participle
śulvayitavya m. n. śulvayitavyā f.

Future Passive Participle
śulvya m. n. śulvyā f.

Future Passive Participle
śulvanīya m. n. śulvanīyā f.

Indeclinable forms

Infinitive
śulvayitum

Absolutive
śulvayitvā

Absolutive
-śulvya

Periphrastic Perfect
śulvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria