Declension table of ?śulvayiṣyat

Deva

NeuterSingularDualPlural
Nominativeśulvayiṣyat śulvayiṣyantī śulvayiṣyatī śulvayiṣyanti
Vocativeśulvayiṣyat śulvayiṣyantī śulvayiṣyatī śulvayiṣyanti
Accusativeśulvayiṣyat śulvayiṣyantī śulvayiṣyatī śulvayiṣyanti
Instrumentalśulvayiṣyatā śulvayiṣyadbhyām śulvayiṣyadbhiḥ
Dativeśulvayiṣyate śulvayiṣyadbhyām śulvayiṣyadbhyaḥ
Ablativeśulvayiṣyataḥ śulvayiṣyadbhyām śulvayiṣyadbhyaḥ
Genitiveśulvayiṣyataḥ śulvayiṣyatoḥ śulvayiṣyatām
Locativeśulvayiṣyati śulvayiṣyatoḥ śulvayiṣyatsu

Adverb -śulvayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria