Declension table of ?śulvayantī

Deva

FeminineSingularDualPlural
Nominativeśulvayantī śulvayantyau śulvayantyaḥ
Vocativeśulvayanti śulvayantyau śulvayantyaḥ
Accusativeśulvayantīm śulvayantyau śulvayantīḥ
Instrumentalśulvayantyā śulvayantībhyām śulvayantībhiḥ
Dativeśulvayantyai śulvayantībhyām śulvayantībhyaḥ
Ablativeśulvayantyāḥ śulvayantībhyām śulvayantībhyaḥ
Genitiveśulvayantyāḥ śulvayantyoḥ śulvayantīnām
Locativeśulvayantyām śulvayantyoḥ śulvayantīṣu

Compound śulvayanti - śulvayantī -

Adverb -śulvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria