Declension table of ?śulvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśulvayiṣyamāṇam śulvayiṣyamāṇe śulvayiṣyamāṇāni
Vocativeśulvayiṣyamāṇa śulvayiṣyamāṇe śulvayiṣyamāṇāni
Accusativeśulvayiṣyamāṇam śulvayiṣyamāṇe śulvayiṣyamāṇāni
Instrumentalśulvayiṣyamāṇena śulvayiṣyamāṇābhyām śulvayiṣyamāṇaiḥ
Dativeśulvayiṣyamāṇāya śulvayiṣyamāṇābhyām śulvayiṣyamāṇebhyaḥ
Ablativeśulvayiṣyamāṇāt śulvayiṣyamāṇābhyām śulvayiṣyamāṇebhyaḥ
Genitiveśulvayiṣyamāṇasya śulvayiṣyamāṇayoḥ śulvayiṣyamāṇānām
Locativeśulvayiṣyamāṇe śulvayiṣyamāṇayoḥ śulvayiṣyamāṇeṣu

Compound śulvayiṣyamāṇa -

Adverb -śulvayiṣyamāṇam -śulvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria