Declension table of ?śulvyamāna

Deva

MasculineSingularDualPlural
Nominativeśulvyamānaḥ śulvyamānau śulvyamānāḥ
Vocativeśulvyamāna śulvyamānau śulvyamānāḥ
Accusativeśulvyamānam śulvyamānau śulvyamānān
Instrumentalśulvyamānena śulvyamānābhyām śulvyamānaiḥ śulvyamānebhiḥ
Dativeśulvyamānāya śulvyamānābhyām śulvyamānebhyaḥ
Ablativeśulvyamānāt śulvyamānābhyām śulvyamānebhyaḥ
Genitiveśulvyamānasya śulvyamānayoḥ śulvyamānānām
Locativeśulvyamāne śulvyamānayoḥ śulvyamāneṣu

Compound śulvyamāna -

Adverb -śulvyamānam -śulvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria