Declension table of ?śulvita

Deva

MasculineSingularDualPlural
Nominativeśulvitaḥ śulvitau śulvitāḥ
Vocativeśulvita śulvitau śulvitāḥ
Accusativeśulvitam śulvitau śulvitān
Instrumentalśulvitena śulvitābhyām śulvitaiḥ śulvitebhiḥ
Dativeśulvitāya śulvitābhyām śulvitebhyaḥ
Ablativeśulvitāt śulvitābhyām śulvitebhyaḥ
Genitiveśulvitasya śulvitayoḥ śulvitānām
Locativeśulvite śulvitayoḥ śulviteṣu

Compound śulvita -

Adverb -śulvitam -śulvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria