Declension table of ?śulvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśulvayiṣyamāṇaḥ śulvayiṣyamāṇau śulvayiṣyamāṇāḥ
Vocativeśulvayiṣyamāṇa śulvayiṣyamāṇau śulvayiṣyamāṇāḥ
Accusativeśulvayiṣyamāṇam śulvayiṣyamāṇau śulvayiṣyamāṇān
Instrumentalśulvayiṣyamāṇena śulvayiṣyamāṇābhyām śulvayiṣyamāṇaiḥ śulvayiṣyamāṇebhiḥ
Dativeśulvayiṣyamāṇāya śulvayiṣyamāṇābhyām śulvayiṣyamāṇebhyaḥ
Ablativeśulvayiṣyamāṇāt śulvayiṣyamāṇābhyām śulvayiṣyamāṇebhyaḥ
Genitiveśulvayiṣyamāṇasya śulvayiṣyamāṇayoḥ śulvayiṣyamāṇānām
Locativeśulvayiṣyamāṇe śulvayiṣyamāṇayoḥ śulvayiṣyamāṇeṣu

Compound śulvayiṣyamāṇa -

Adverb -śulvayiṣyamāṇam -śulvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria