Declension table of ?śulvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśulvayiṣyamāṇā śulvayiṣyamāṇe śulvayiṣyamāṇāḥ
Vocativeśulvayiṣyamāṇe śulvayiṣyamāṇe śulvayiṣyamāṇāḥ
Accusativeśulvayiṣyamāṇām śulvayiṣyamāṇe śulvayiṣyamāṇāḥ
Instrumentalśulvayiṣyamāṇayā śulvayiṣyamāṇābhyām śulvayiṣyamāṇābhiḥ
Dativeśulvayiṣyamāṇāyai śulvayiṣyamāṇābhyām śulvayiṣyamāṇābhyaḥ
Ablativeśulvayiṣyamāṇāyāḥ śulvayiṣyamāṇābhyām śulvayiṣyamāṇābhyaḥ
Genitiveśulvayiṣyamāṇāyāḥ śulvayiṣyamāṇayoḥ śulvayiṣyamāṇānām
Locativeśulvayiṣyamāṇāyām śulvayiṣyamāṇayoḥ śulvayiṣyamāṇāsu

Adverb -śulvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria