Declension table of ?śulvita

Deva

NeuterSingularDualPlural
Nominativeśulvitam śulvite śulvitāni
Vocativeśulvita śulvite śulvitāni
Accusativeśulvitam śulvite śulvitāni
Instrumentalśulvitena śulvitābhyām śulvitaiḥ
Dativeśulvitāya śulvitābhyām śulvitebhyaḥ
Ablativeśulvitāt śulvitābhyām śulvitebhyaḥ
Genitiveśulvitasya śulvitayoḥ śulvitānām
Locativeśulvite śulvitayoḥ śulviteṣu

Compound śulvita -

Adverb -śulvitam -śulvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria