Declension table of ?śulvayitavyā

Deva

FeminineSingularDualPlural
Nominativeśulvayitavyā śulvayitavye śulvayitavyāḥ
Vocativeśulvayitavye śulvayitavye śulvayitavyāḥ
Accusativeśulvayitavyām śulvayitavye śulvayitavyāḥ
Instrumentalśulvayitavyayā śulvayitavyābhyām śulvayitavyābhiḥ
Dativeśulvayitavyāyai śulvayitavyābhyām śulvayitavyābhyaḥ
Ablativeśulvayitavyāyāḥ śulvayitavyābhyām śulvayitavyābhyaḥ
Genitiveśulvayitavyāyāḥ śulvayitavyayoḥ śulvayitavyānām
Locativeśulvayitavyāyām śulvayitavyayoḥ śulvayitavyāsu

Adverb -śulvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria