तिङन्तावली ?शुल्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशुल्वयति शुल्वयतः शुल्वयन्ति
मध्यमशुल्वयसि शुल्वयथः शुल्वयथ
उत्तमशुल्वयामि शुल्वयावः शुल्वयामः


आत्मनेपदेएकद्विबहु
प्रथमशुल्वयते शुल्वयेते शुल्वयन्ते
मध्यमशुल्वयसे शुल्वयेथे शुल्वयध्वे
उत्तमशुल्वये शुल्वयावहे शुल्वयामहे


कर्मणिएकद्विबहु
प्रथमशुल्व्यते शुल्व्येते शुल्व्यन्ते
मध्यमशुल्व्यसे शुल्व्येथे शुल्व्यध्वे
उत्तमशुल्व्ये शुल्व्यावहे शुल्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशुल्वयत् अशुल्वयताम् अशुल्वयन्
मध्यमअशुल्वयः अशुल्वयतम् अशुल्वयत
उत्तमअशुल्वयम् अशुल्वयाव अशुल्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअशुल्वयत अशुल्वयेताम् अशुल्वयन्त
मध्यमअशुल्वयथाः अशुल्वयेथाम् अशुल्वयध्वम्
उत्तमअशुल्वये अशुल्वयावहि अशुल्वयामहि


कर्मणिएकद्विबहु
प्रथमअशुल्व्यत अशुल्व्येताम् अशुल्व्यन्त
मध्यमअशुल्व्यथाः अशुल्व्येथाम् अशुल्व्यध्वम्
उत्तमअशुल्व्ये अशुल्व्यावहि अशुल्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशुल्वयेत् शुल्वयेताम् शुल्वयेयुः
मध्यमशुल्वयेः शुल्वयेतम् शुल्वयेत
उत्तमशुल्वयेयम् शुल्वयेव शुल्वयेम


आत्मनेपदेएकद्विबहु
प्रथमशुल्वयेत शुल्वयेयाताम् शुल्वयेरन्
मध्यमशुल्वयेथाः शुल्वयेयाथाम् शुल्वयेध्वम्
उत्तमशुल्वयेय शुल्वयेवहि शुल्वयेमहि


कर्मणिएकद्विबहु
प्रथमशुल्व्येत शुल्व्येयाताम् शुल्व्येरन्
मध्यमशुल्व्येथाः शुल्व्येयाथाम् शुल्व्येध्वम्
उत्तमशुल्व्येय शुल्व्येवहि शुल्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशुल्वयतु शुल्वयताम् शुल्वयन्तु
मध्यमशुल्वय शुल्वयतम् शुल्वयत
उत्तमशुल्वयानि शुल्वयाव शुल्वयाम


आत्मनेपदेएकद्विबहु
प्रथमशुल्वयताम् शुल्वयेताम् शुल्वयन्ताम्
मध्यमशुल्वयस्व शुल्वयेथाम् शुल्वयध्वम्
उत्तमशुल्वयै शुल्वयावहै शुल्वयामहै


कर्मणिएकद्विबहु
प्रथमशुल्व्यताम् शुल्व्येताम् शुल्व्यन्ताम्
मध्यमशुल्व्यस्व शुल्व्येथाम् शुल्व्यध्वम्
उत्तमशुल्व्यै शुल्व्यावहै शुल्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशुल्वयिष्यति शुल्वयिष्यतः शुल्वयिष्यन्ति
मध्यमशुल्वयिष्यसि शुल्वयिष्यथः शुल्वयिष्यथ
उत्तमशुल्वयिष्यामि शुल्वयिष्यावः शुल्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशुल्वयिष्यते शुल्वयिष्येते शुल्वयिष्यन्ते
मध्यमशुल्वयिष्यसे शुल्वयिष्येथे शुल्वयिष्यध्वे
उत्तमशुल्वयिष्ये शुल्वयिष्यावहे शुल्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशुल्वयिता शुल्वयितारौ शुल्वयितारः
मध्यमशुल्वयितासि शुल्वयितास्थः शुल्वयितास्थ
उत्तमशुल्वयितास्मि शुल्वयितास्वः शुल्वयितास्मः

कृदन्त

क्त
शुल्वित m. n. शुल्विता f.

क्तवतु
शुल्वितवत् m. n. शुल्वितवती f.

शतृ
शुल्वयत् m. n. शुल्वयन्ती f.

शानच्
शुल्वयमान m. n. शुल्वयमाना f.

शानच् कर्मणि
शुल्व्यमान m. n. शुल्व्यमाना f.

लुडादेश पर
शुल्वयिष्यत् m. n. शुल्वयिष्यन्ती f.

लुडादेश आत्म
शुल्वयिष्यमाण m. n. शुल्वयिष्यमाणा f.

तव्य
शुल्वयितव्य m. n. शुल्वयितव्या f.

यत्
शुल्व्य m. n. शुल्व्या f.

अनीयर्
शुल्वनीय m. n. शुल्वनीया f.

अव्यय

तुमुन्
शुल्वयितुम्

क्त्वा
शुल्वयित्वा

ल्यप्
॰शुल्व्य

लिट्
शुल्वयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria