Declension table of ?śulvitavatī

Deva

FeminineSingularDualPlural
Nominativeśulvitavatī śulvitavatyau śulvitavatyaḥ
Vocativeśulvitavati śulvitavatyau śulvitavatyaḥ
Accusativeśulvitavatīm śulvitavatyau śulvitavatīḥ
Instrumentalśulvitavatyā śulvitavatībhyām śulvitavatībhiḥ
Dativeśulvitavatyai śulvitavatībhyām śulvitavatībhyaḥ
Ablativeśulvitavatyāḥ śulvitavatībhyām śulvitavatībhyaḥ
Genitiveśulvitavatyāḥ śulvitavatyoḥ śulvitavatīnām
Locativeśulvitavatyām śulvitavatyoḥ śulvitavatīṣu

Compound śulvitavati - śulvitavatī -

Adverb -śulvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria