Conjugation tables of ?śraṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśraṅkāmi śraṅkāvaḥ śraṅkāmaḥ
Secondśraṅkasi śraṅkathaḥ śraṅkatha
Thirdśraṅkati śraṅkataḥ śraṅkanti


MiddleSingularDualPlural
Firstśraṅke śraṅkāvahe śraṅkāmahe
Secondśraṅkase śraṅkethe śraṅkadhve
Thirdśraṅkate śraṅkete śraṅkante


PassiveSingularDualPlural
Firstśraṅkye śraṅkyāvahe śraṅkyāmahe
Secondśraṅkyase śraṅkyethe śraṅkyadhve
Thirdśraṅkyate śraṅkyete śraṅkyante


Imperfect

ActiveSingularDualPlural
Firstaśraṅkam aśraṅkāva aśraṅkāma
Secondaśraṅkaḥ aśraṅkatam aśraṅkata
Thirdaśraṅkat aśraṅkatām aśraṅkan


MiddleSingularDualPlural
Firstaśraṅke aśraṅkāvahi aśraṅkāmahi
Secondaśraṅkathāḥ aśraṅkethām aśraṅkadhvam
Thirdaśraṅkata aśraṅketām aśraṅkanta


PassiveSingularDualPlural
Firstaśraṅkye aśraṅkyāvahi aśraṅkyāmahi
Secondaśraṅkyathāḥ aśraṅkyethām aśraṅkyadhvam
Thirdaśraṅkyata aśraṅkyetām aśraṅkyanta


Optative

ActiveSingularDualPlural
Firstśraṅkeyam śraṅkeva śraṅkema
Secondśraṅkeḥ śraṅketam śraṅketa
Thirdśraṅket śraṅketām śraṅkeyuḥ


MiddleSingularDualPlural
Firstśraṅkeya śraṅkevahi śraṅkemahi
Secondśraṅkethāḥ śraṅkeyāthām śraṅkedhvam
Thirdśraṅketa śraṅkeyātām śraṅkeran


PassiveSingularDualPlural
Firstśraṅkyeya śraṅkyevahi śraṅkyemahi
Secondśraṅkyethāḥ śraṅkyeyāthām śraṅkyedhvam
Thirdśraṅkyeta śraṅkyeyātām śraṅkyeran


Imperative

ActiveSingularDualPlural
Firstśraṅkāṇi śraṅkāva śraṅkāma
Secondśraṅka śraṅkatam śraṅkata
Thirdśraṅkatu śraṅkatām śraṅkantu


MiddleSingularDualPlural
Firstśraṅkai śraṅkāvahai śraṅkāmahai
Secondśraṅkasva śraṅkethām śraṅkadhvam
Thirdśraṅkatām śraṅketām śraṅkantām


PassiveSingularDualPlural
Firstśraṅkyai śraṅkyāvahai śraṅkyāmahai
Secondśraṅkyasva śraṅkyethām śraṅkyadhvam
Thirdśraṅkyatām śraṅkyetām śraṅkyantām


Future

ActiveSingularDualPlural
Firstśraṅkiṣyāmi śraṅkiṣyāvaḥ śraṅkiṣyāmaḥ
Secondśraṅkiṣyasi śraṅkiṣyathaḥ śraṅkiṣyatha
Thirdśraṅkiṣyati śraṅkiṣyataḥ śraṅkiṣyanti


MiddleSingularDualPlural
Firstśraṅkiṣye śraṅkiṣyāvahe śraṅkiṣyāmahe
Secondśraṅkiṣyase śraṅkiṣyethe śraṅkiṣyadhve
Thirdśraṅkiṣyate śraṅkiṣyete śraṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśraṅkitāsmi śraṅkitāsvaḥ śraṅkitāsmaḥ
Secondśraṅkitāsi śraṅkitāsthaḥ śraṅkitāstha
Thirdśraṅkitā śraṅkitārau śraṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśraṅka śaśraṅkiva śaśraṅkima
Secondśaśraṅkitha śaśraṅkathuḥ śaśraṅka
Thirdśaśraṅka śaśraṅkatuḥ śaśraṅkuḥ


MiddleSingularDualPlural
Firstśaśraṅke śaśraṅkivahe śaśraṅkimahe
Secondśaśraṅkiṣe śaśraṅkāthe śaśraṅkidhve
Thirdśaśraṅke śaśraṅkāte śaśraṅkire


Benedictive

ActiveSingularDualPlural
Firstśraṅkyāsam śraṅkyāsva śraṅkyāsma
Secondśraṅkyāḥ śraṅkyāstam śraṅkyāsta
Thirdśraṅkyāt śraṅkyāstām śraṅkyāsuḥ

Participles

Past Passive Participle
śraṅkita m. n. śraṅkitā f.

Past Active Participle
śraṅkitavat m. n. śraṅkitavatī f.

Present Active Participle
śraṅkat m. n. śraṅkantī f.

Present Middle Participle
śraṅkamāṇa m. n. śraṅkamāṇā f.

Present Passive Participle
śraṅkyamāṇa m. n. śraṅkyamāṇā f.

Future Active Participle
śraṅkiṣyat m. n. śraṅkiṣyantī f.

Future Middle Participle
śraṅkiṣyamāṇa m. n. śraṅkiṣyamāṇā f.

Future Passive Participle
śraṅkitavya m. n. śraṅkitavyā f.

Future Passive Participle
śraṅkya m. n. śraṅkyā f.

Future Passive Participle
śraṅkaṇīya m. n. śraṅkaṇīyā f.

Perfect Active Participle
śaśraṅkvas m. n. śaśraṅkuṣī f.

Perfect Middle Participle
śaśraṅkāṇa m. n. śaśraṅkāṇā f.

Indeclinable forms

Infinitive
śraṅkitum

Absolutive
śraṅkitvā

Absolutive
-śraṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria