Declension table of ?śaśraṅkvas

Deva

NeuterSingularDualPlural
Nominativeśaśraṅkvat śaśraṅkuṣī śaśraṅkvāṃsi
Vocativeśaśraṅkvat śaśraṅkuṣī śaśraṅkvāṃsi
Accusativeśaśraṅkvat śaśraṅkuṣī śaśraṅkvāṃsi
Instrumentalśaśraṅkuṣā śaśraṅkvadbhyām śaśraṅkvadbhiḥ
Dativeśaśraṅkuṣe śaśraṅkvadbhyām śaśraṅkvadbhyaḥ
Ablativeśaśraṅkuṣaḥ śaśraṅkvadbhyām śaśraṅkvadbhyaḥ
Genitiveśaśraṅkuṣaḥ śaśraṅkuṣoḥ śaśraṅkuṣām
Locativeśaśraṅkuṣi śaśraṅkuṣoḥ śaśraṅkvatsu

Compound śaśraṅkvat -

Adverb -śaśraṅkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria