Declension table of ?śraṅkitavya

Deva

MasculineSingularDualPlural
Nominativeśraṅkitavyaḥ śraṅkitavyau śraṅkitavyāḥ
Vocativeśraṅkitavya śraṅkitavyau śraṅkitavyāḥ
Accusativeśraṅkitavyam śraṅkitavyau śraṅkitavyān
Instrumentalśraṅkitavyena śraṅkitavyābhyām śraṅkitavyaiḥ śraṅkitavyebhiḥ
Dativeśraṅkitavyāya śraṅkitavyābhyām śraṅkitavyebhyaḥ
Ablativeśraṅkitavyāt śraṅkitavyābhyām śraṅkitavyebhyaḥ
Genitiveśraṅkitavyasya śraṅkitavyayoḥ śraṅkitavyānām
Locativeśraṅkitavye śraṅkitavyayoḥ śraṅkitavyeṣu

Compound śraṅkitavya -

Adverb -śraṅkitavyam -śraṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria