Declension table of ?śraṅkitavya

Deva

NeuterSingularDualPlural
Nominativeśraṅkitavyam śraṅkitavye śraṅkitavyāni
Vocativeśraṅkitavya śraṅkitavye śraṅkitavyāni
Accusativeśraṅkitavyam śraṅkitavye śraṅkitavyāni
Instrumentalśraṅkitavyena śraṅkitavyābhyām śraṅkitavyaiḥ
Dativeśraṅkitavyāya śraṅkitavyābhyām śraṅkitavyebhyaḥ
Ablativeśraṅkitavyāt śraṅkitavyābhyām śraṅkitavyebhyaḥ
Genitiveśraṅkitavyasya śraṅkitavyayoḥ śraṅkitavyānām
Locativeśraṅkitavye śraṅkitavyayoḥ śraṅkitavyeṣu

Compound śraṅkitavya -

Adverb -śraṅkitavyam -śraṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria