Declension table of ?śaśraṅkāṇā

Deva

FeminineSingularDualPlural
Nominativeśaśraṅkāṇā śaśraṅkāṇe śaśraṅkāṇāḥ
Vocativeśaśraṅkāṇe śaśraṅkāṇe śaśraṅkāṇāḥ
Accusativeśaśraṅkāṇām śaśraṅkāṇe śaśraṅkāṇāḥ
Instrumentalśaśraṅkāṇayā śaśraṅkāṇābhyām śaśraṅkāṇābhiḥ
Dativeśaśraṅkāṇāyai śaśraṅkāṇābhyām śaśraṅkāṇābhyaḥ
Ablativeśaśraṅkāṇāyāḥ śaśraṅkāṇābhyām śaśraṅkāṇābhyaḥ
Genitiveśaśraṅkāṇāyāḥ śaśraṅkāṇayoḥ śaśraṅkāṇānām
Locativeśaśraṅkāṇāyām śaśraṅkāṇayoḥ śaśraṅkāṇāsu

Adverb -śaśraṅkāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria