Declension table of ?śaśraṅkāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśraṅkāṇaḥ śaśraṅkāṇau śaśraṅkāṇāḥ
Vocativeśaśraṅkāṇa śaśraṅkāṇau śaśraṅkāṇāḥ
Accusativeśaśraṅkāṇam śaśraṅkāṇau śaśraṅkāṇān
Instrumentalśaśraṅkāṇena śaśraṅkāṇābhyām śaśraṅkāṇaiḥ śaśraṅkāṇebhiḥ
Dativeśaśraṅkāṇāya śaśraṅkāṇābhyām śaśraṅkāṇebhyaḥ
Ablativeśaśraṅkāṇāt śaśraṅkāṇābhyām śaśraṅkāṇebhyaḥ
Genitiveśaśraṅkāṇasya śaśraṅkāṇayoḥ śaśraṅkāṇānām
Locativeśaśraṅkāṇe śaśraṅkāṇayoḥ śaśraṅkāṇeṣu

Compound śaśraṅkāṇa -

Adverb -śaśraṅkāṇam -śaśraṅkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria