Declension table of ?śraṅkitavat

Deva

NeuterSingularDualPlural
Nominativeśraṅkitavat śraṅkitavantī śraṅkitavatī śraṅkitavanti
Vocativeśraṅkitavat śraṅkitavantī śraṅkitavatī śraṅkitavanti
Accusativeśraṅkitavat śraṅkitavantī śraṅkitavatī śraṅkitavanti
Instrumentalśraṅkitavatā śraṅkitavadbhyām śraṅkitavadbhiḥ
Dativeśraṅkitavate śraṅkitavadbhyām śraṅkitavadbhyaḥ
Ablativeśraṅkitavataḥ śraṅkitavadbhyām śraṅkitavadbhyaḥ
Genitiveśraṅkitavataḥ śraṅkitavatoḥ śraṅkitavatām
Locativeśraṅkitavati śraṅkitavatoḥ śraṅkitavatsu

Adverb -śraṅkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria