Declension table of ?śraṅkamāṇā

Deva

FeminineSingularDualPlural
Nominativeśraṅkamāṇā śraṅkamāṇe śraṅkamāṇāḥ
Vocativeśraṅkamāṇe śraṅkamāṇe śraṅkamāṇāḥ
Accusativeśraṅkamāṇām śraṅkamāṇe śraṅkamāṇāḥ
Instrumentalśraṅkamāṇayā śraṅkamāṇābhyām śraṅkamāṇābhiḥ
Dativeśraṅkamāṇāyai śraṅkamāṇābhyām śraṅkamāṇābhyaḥ
Ablativeśraṅkamāṇāyāḥ śraṅkamāṇābhyām śraṅkamāṇābhyaḥ
Genitiveśraṅkamāṇāyāḥ śraṅkamāṇayoḥ śraṅkamāṇānām
Locativeśraṅkamāṇāyām śraṅkamāṇayoḥ śraṅkamāṇāsu

Adverb -śraṅkamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria