Declension table of ?śraṅkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśraṅkiṣyamāṇaḥ śraṅkiṣyamāṇau śraṅkiṣyamāṇāḥ
Vocativeśraṅkiṣyamāṇa śraṅkiṣyamāṇau śraṅkiṣyamāṇāḥ
Accusativeśraṅkiṣyamāṇam śraṅkiṣyamāṇau śraṅkiṣyamāṇān
Instrumentalśraṅkiṣyamāṇena śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇaiḥ śraṅkiṣyamāṇebhiḥ
Dativeśraṅkiṣyamāṇāya śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇebhyaḥ
Ablativeśraṅkiṣyamāṇāt śraṅkiṣyamāṇābhyām śraṅkiṣyamāṇebhyaḥ
Genitiveśraṅkiṣyamāṇasya śraṅkiṣyamāṇayoḥ śraṅkiṣyamāṇānām
Locativeśraṅkiṣyamāṇe śraṅkiṣyamāṇayoḥ śraṅkiṣyamāṇeṣu

Compound śraṅkiṣyamāṇa -

Adverb -śraṅkiṣyamāṇam -śraṅkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria