Declension table of ?śraṅkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśraṅkaṇīyā śraṅkaṇīye śraṅkaṇīyāḥ
Vocativeśraṅkaṇīye śraṅkaṇīye śraṅkaṇīyāḥ
Accusativeśraṅkaṇīyām śraṅkaṇīye śraṅkaṇīyāḥ
Instrumentalśraṅkaṇīyayā śraṅkaṇīyābhyām śraṅkaṇīyābhiḥ
Dativeśraṅkaṇīyāyai śraṅkaṇīyābhyām śraṅkaṇīyābhyaḥ
Ablativeśraṅkaṇīyāyāḥ śraṅkaṇīyābhyām śraṅkaṇīyābhyaḥ
Genitiveśraṅkaṇīyāyāḥ śraṅkaṇīyayoḥ śraṅkaṇīyānām
Locativeśraṅkaṇīyāyām śraṅkaṇīyayoḥ śraṅkaṇīyāsu

Adverb -śraṅkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria