Declension table of ?śraṅkiṣyat

Deva

MasculineSingularDualPlural
Nominativeśraṅkiṣyan śraṅkiṣyantau śraṅkiṣyantaḥ
Vocativeśraṅkiṣyan śraṅkiṣyantau śraṅkiṣyantaḥ
Accusativeśraṅkiṣyantam śraṅkiṣyantau śraṅkiṣyataḥ
Instrumentalśraṅkiṣyatā śraṅkiṣyadbhyām śraṅkiṣyadbhiḥ
Dativeśraṅkiṣyate śraṅkiṣyadbhyām śraṅkiṣyadbhyaḥ
Ablativeśraṅkiṣyataḥ śraṅkiṣyadbhyām śraṅkiṣyadbhyaḥ
Genitiveśraṅkiṣyataḥ śraṅkiṣyatoḥ śraṅkiṣyatām
Locativeśraṅkiṣyati śraṅkiṣyatoḥ śraṅkiṣyatsu

Compound śraṅkiṣyat -

Adverb -śraṅkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria