Declension table of ?śraṅkyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśraṅkyamāṇam śraṅkyamāṇe śraṅkyamāṇāni
Vocativeśraṅkyamāṇa śraṅkyamāṇe śraṅkyamāṇāni
Accusativeśraṅkyamāṇam śraṅkyamāṇe śraṅkyamāṇāni
Instrumentalśraṅkyamāṇena śraṅkyamāṇābhyām śraṅkyamāṇaiḥ
Dativeśraṅkyamāṇāya śraṅkyamāṇābhyām śraṅkyamāṇebhyaḥ
Ablativeśraṅkyamāṇāt śraṅkyamāṇābhyām śraṅkyamāṇebhyaḥ
Genitiveśraṅkyamāṇasya śraṅkyamāṇayoḥ śraṅkyamāṇānām
Locativeśraṅkyamāṇe śraṅkyamāṇayoḥ śraṅkyamāṇeṣu

Compound śraṅkyamāṇa -

Adverb -śraṅkyamāṇam -śraṅkyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria