Conjugation tables of ?śañc

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśañcāmi śañcāvaḥ śañcāmaḥ
Secondśañcasi śañcathaḥ śañcatha
Thirdśañcati śañcataḥ śañcanti


MiddleSingularDualPlural
Firstśañce śañcāvahe śañcāmahe
Secondśañcase śañcethe śañcadhve
Thirdśañcate śañcete śañcante


PassiveSingularDualPlural
Firstśacye śacyāvahe śacyāmahe
Secondśacyase śacyethe śacyadhve
Thirdśacyate śacyete śacyante


Imperfect

ActiveSingularDualPlural
Firstaśañcam aśañcāva aśañcāma
Secondaśañcaḥ aśañcatam aśañcata
Thirdaśañcat aśañcatām aśañcan


MiddleSingularDualPlural
Firstaśañce aśañcāvahi aśañcāmahi
Secondaśañcathāḥ aśañcethām aśañcadhvam
Thirdaśañcata aśañcetām aśañcanta


PassiveSingularDualPlural
Firstaśacye aśacyāvahi aśacyāmahi
Secondaśacyathāḥ aśacyethām aśacyadhvam
Thirdaśacyata aśacyetām aśacyanta


Optative

ActiveSingularDualPlural
Firstśañceyam śañceva śañcema
Secondśañceḥ śañcetam śañceta
Thirdśañcet śañcetām śañceyuḥ


MiddleSingularDualPlural
Firstśañceya śañcevahi śañcemahi
Secondśañcethāḥ śañceyāthām śañcedhvam
Thirdśañceta śañceyātām śañceran


PassiveSingularDualPlural
Firstśacyeya śacyevahi śacyemahi
Secondśacyethāḥ śacyeyāthām śacyedhvam
Thirdśacyeta śacyeyātām śacyeran


Imperative

ActiveSingularDualPlural
Firstśañcāni śañcāva śañcāma
Secondśañca śañcatam śañcata
Thirdśañcatu śañcatām śañcantu


MiddleSingularDualPlural
Firstśañcai śañcāvahai śañcāmahai
Secondśañcasva śañcethām śañcadhvam
Thirdśañcatām śañcetām śañcantām


PassiveSingularDualPlural
Firstśacyai śacyāvahai śacyāmahai
Secondśacyasva śacyethām śacyadhvam
Thirdśacyatām śacyetām śacyantām


Future

ActiveSingularDualPlural
Firstśañciṣyāmi śañciṣyāvaḥ śañciṣyāmaḥ
Secondśañciṣyasi śañciṣyathaḥ śañciṣyatha
Thirdśañciṣyati śañciṣyataḥ śañciṣyanti


MiddleSingularDualPlural
Firstśañciṣye śañciṣyāvahe śañciṣyāmahe
Secondśañciṣyase śañciṣyethe śañciṣyadhve
Thirdśañciṣyate śañciṣyete śañciṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśañcitāsmi śañcitāsvaḥ śañcitāsmaḥ
Secondśañcitāsi śañcitāsthaḥ śañcitāstha
Thirdśañcitā śañcitārau śañcitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśañca śaśañciva śaśañcima
Secondśaśañcitha śaśañcathuḥ śaśañca
Thirdśaśañca śaśañcatuḥ śaśañcuḥ


MiddleSingularDualPlural
Firstśaśañce śaśañcivahe śaśañcimahe
Secondśaśañciṣe śaśañcāthe śaśañcidhve
Thirdśaśañce śaśañcāte śaśañcire


Benedictive

ActiveSingularDualPlural
Firstśacyāsam śacyāsva śacyāsma
Secondśacyāḥ śacyāstam śacyāsta
Thirdśacyāt śacyāstām śacyāsuḥ

Participles

Past Passive Participle
śañcita m. n. śañcitā f.

Past Active Participle
śañcitavat m. n. śañcitavatī f.

Present Active Participle
śañcat m. n. śañcantī f.

Present Middle Participle
śañcamāna m. n. śañcamānā f.

Present Passive Participle
śacyamāna m. n. śacyamānā f.

Future Active Participle
śañciṣyat m. n. śañciṣyantī f.

Future Middle Participle
śañciṣyamāṇa m. n. śañciṣyamāṇā f.

Future Passive Participle
śañcitavya m. n. śañcitavyā f.

Future Passive Participle
śaṅkya m. n. śaṅkyā f.

Future Passive Participle
śañcanīya m. n. śañcanīyā f.

Perfect Active Participle
śaśañcvas m. n. śaśañcuṣī f.

Perfect Middle Participle
śaśañcāna m. n. śaśañcānā f.

Indeclinable forms

Infinitive
śañcitum

Absolutive
śañcitvā

Absolutive
-śacya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria