Declension table of ?śañciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśañciṣyamāṇā śañciṣyamāṇe śañciṣyamāṇāḥ
Vocativeśañciṣyamāṇe śañciṣyamāṇe śañciṣyamāṇāḥ
Accusativeśañciṣyamāṇām śañciṣyamāṇe śañciṣyamāṇāḥ
Instrumentalśañciṣyamāṇayā śañciṣyamāṇābhyām śañciṣyamāṇābhiḥ
Dativeśañciṣyamāṇāyai śañciṣyamāṇābhyām śañciṣyamāṇābhyaḥ
Ablativeśañciṣyamāṇāyāḥ śañciṣyamāṇābhyām śañciṣyamāṇābhyaḥ
Genitiveśañciṣyamāṇāyāḥ śañciṣyamāṇayoḥ śañciṣyamāṇānām
Locativeśañciṣyamāṇāyām śañciṣyamāṇayoḥ śañciṣyamāṇāsu

Adverb -śañciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria