Declension table of ?śañcita

Deva

MasculineSingularDualPlural
Nominativeśañcitaḥ śañcitau śañcitāḥ
Vocativeśañcita śañcitau śañcitāḥ
Accusativeśañcitam śañcitau śañcitān
Instrumentalśañcitena śañcitābhyām śañcitaiḥ śañcitebhiḥ
Dativeśañcitāya śañcitābhyām śañcitebhyaḥ
Ablativeśañcitāt śañcitābhyām śañcitebhyaḥ
Genitiveśañcitasya śañcitayoḥ śañcitānām
Locativeśañcite śañcitayoḥ śañciteṣu

Compound śañcita -

Adverb -śañcitam -śañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria