Declension table of ?śaśañcuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśañcuṣī śaśañcuṣyau śaśañcuṣyaḥ
Vocativeśaśañcuṣi śaśañcuṣyau śaśañcuṣyaḥ
Accusativeśaśañcuṣīm śaśañcuṣyau śaśañcuṣīḥ
Instrumentalśaśañcuṣyā śaśañcuṣībhyām śaśañcuṣībhiḥ
Dativeśaśañcuṣyai śaśañcuṣībhyām śaśañcuṣībhyaḥ
Ablativeśaśañcuṣyāḥ śaśañcuṣībhyām śaśañcuṣībhyaḥ
Genitiveśaśañcuṣyāḥ śaśañcuṣyoḥ śaśañcuṣīṇām
Locativeśaśañcuṣyām śaśañcuṣyoḥ śaśañcuṣīṣu

Compound śaśañcuṣi - śaśañcuṣī -

Adverb -śaśañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria