Declension table of ?śaśañcvas

Deva

NeuterSingularDualPlural
Nominativeśaśañcvat śaśañcuṣī śaśañcvāṃsi
Vocativeśaśañcvat śaśañcuṣī śaśañcvāṃsi
Accusativeśaśañcvat śaśañcuṣī śaśañcvāṃsi
Instrumentalśaśañcuṣā śaśañcvadbhyām śaśañcvadbhiḥ
Dativeśaśañcuṣe śaśañcvadbhyām śaśañcvadbhyaḥ
Ablativeśaśañcuṣaḥ śaśañcvadbhyām śaśañcvadbhyaḥ
Genitiveśaśañcuṣaḥ śaśañcuṣoḥ śaśañcuṣām
Locativeśaśañcuṣi śaśañcuṣoḥ śaśañcvatsu

Compound śaśañcvat -

Adverb -śaśañcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria