Declension table of ?śaśañcvas

Deva

MasculineSingularDualPlural
Nominativeśaśañcvān śaśañcvāṃsau śaśañcvāṃsaḥ
Vocativeśaśañcvan śaśañcvāṃsau śaśañcvāṃsaḥ
Accusativeśaśañcvāṃsam śaśañcvāṃsau śaśañcuṣaḥ
Instrumentalśaśañcuṣā śaśañcvadbhyām śaśañcvadbhiḥ
Dativeśaśañcuṣe śaśañcvadbhyām śaśañcvadbhyaḥ
Ablativeśaśañcuṣaḥ śaśañcvadbhyām śaśañcvadbhyaḥ
Genitiveśaśañcuṣaḥ śaśañcuṣoḥ śaśañcuṣām
Locativeśaśañcuṣi śaśañcuṣoḥ śaśañcvatsu

Compound śaśañcvat -

Adverb -śaśañcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria