Declension table of ?śañcitavya

Deva

MasculineSingularDualPlural
Nominativeśañcitavyaḥ śañcitavyau śañcitavyāḥ
Vocativeśañcitavya śañcitavyau śañcitavyāḥ
Accusativeśañcitavyam śañcitavyau śañcitavyān
Instrumentalśañcitavyena śañcitavyābhyām śañcitavyaiḥ śañcitavyebhiḥ
Dativeśañcitavyāya śañcitavyābhyām śañcitavyebhyaḥ
Ablativeśañcitavyāt śañcitavyābhyām śañcitavyebhyaḥ
Genitiveśañcitavyasya śañcitavyayoḥ śañcitavyānām
Locativeśañcitavye śañcitavyayoḥ śañcitavyeṣu

Compound śañcitavya -

Adverb -śañcitavyam -śañcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria