Declension table of ?śaśañcānā

Deva

FeminineSingularDualPlural
Nominativeśaśañcānā śaśañcāne śaśañcānāḥ
Vocativeśaśañcāne śaśañcāne śaśañcānāḥ
Accusativeśaśañcānām śaśañcāne śaśañcānāḥ
Instrumentalśaśañcānayā śaśañcānābhyām śaśañcānābhiḥ
Dativeśaśañcānāyai śaśañcānābhyām śaśañcānābhyaḥ
Ablativeśaśañcānāyāḥ śaśañcānābhyām śaśañcānābhyaḥ
Genitiveśaśañcānāyāḥ śaśañcānayoḥ śaśañcānānām
Locativeśaśañcānāyām śaśañcānayoḥ śaśañcānāsu

Adverb -śaśañcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria